Original

तमात्मपञ्चमं दृष्ट्वा सुग्रीवो वानराधिपः ।वानरैः सह दुर्धर्षश्चिन्तयामास बुद्धिमान् ॥ ३ ॥

Segmented

तम् आत्म-पञ्चमम् दृष्ट्वा सुग्रीवो वानर-अधिपः वानरैः सह दुर्धर्षः चिन्तयामास बुद्धिमान्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आत्म आत्मन् pos=n,comp=y
पञ्चमम् पञ्चम pos=a,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
सुग्रीवो सुग्रीव pos=n,g=m,c=1,n=s
वानर वानर pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
वानरैः वानर pos=n,g=m,c=3,n=p
सह सह pos=i
दुर्धर्षः दुर्धर्ष pos=a,g=m,c=1,n=s
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
बुद्धिमान् बुद्धिमत् pos=a,g=m,c=1,n=s