Original

इत्युक्ते राघवायाथ मतिमानङ्गदोऽग्रतः ।विभीषणपरीक्षार्थमुवाच वचनं हरिः ॥ २९ ॥

Segmented

इति उक्ते राघवाय अथ मतिमान् अङ्गदो ऽग्रतः विभीषण-परीक्षा-अर्थम् उवाच वचनम् हरिः

Analysis

Word Lemma Parse
इति इति pos=i
उक्ते वच् pos=va,g=n,c=7,n=s,f=part
राघवाय राघव pos=n,g=m,c=4,n=s
अथ अथ pos=i
मतिमान् मतिमत् pos=a,g=m,c=1,n=s
अङ्गदो अङ्गद pos=n,g=m,c=1,n=s
ऽग्रतः अग्रतस् pos=i
विभीषण विभीषण pos=n,comp=y
परीक्षा परीक्षा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वचनम् वचन pos=n,g=n,c=2,n=s
हरिः हरि pos=n,g=m,c=1,n=s