Original

अज्ञातं नास्ति ते किंचित्त्रिषु लोकेषु राघव ।आत्मानं पूजयन्राम पृच्छस्यस्मान्सुहृत्तया ॥ २६ ॥

Segmented

अज्ञातम् न अस्ति ते किंचित् त्रिषु लोकेषु राघव आत्मानम् पूजयन् राम पृच्छसि अस्मान् सुहृद्-तया

Analysis

Word Lemma Parse
अज्ञातम् अज्ञात pos=a,g=n,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s
किंचित् कश्चित् pos=n,g=n,c=1,n=s
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
राघव राघव pos=n,g=m,c=8,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
पूजयन् पूजय् pos=va,g=m,c=1,n=s,f=part
राम राम pos=n,g=m,c=8,n=s
पृच्छसि प्रच्छ् pos=v,p=2,n=s,l=lat
अस्मान् मद् pos=n,g=m,c=2,n=p
सुहृद् सुहृद् pos=n,comp=y
तया ता pos=n,g=f,c=3,n=s