Original

यदुक्तं कपिराजेन रावणावरजं प्रति ।वाक्यं हेतुमदत्यर्थं भवद्भिरपि तच्छ्रुतम् ॥ २३ ॥

Segmented

यद् उक्तम् कपि-राजेन रावण-अवरजम् प्रति वाक्यम् हेतुमद् अत्यर्थम् भवद्भिः अपि तत् श्रुतम्

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
कपि कपि pos=n,comp=y
राजेन राज pos=n,g=m,c=3,n=s
रावण रावण pos=n,comp=y
अवरजम् अवरज pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
हेतुमद् हेतुमत् pos=a,g=n,c=1,n=s
अत्यर्थम् अत्यर्थम् pos=i
भवद्भिः भवत् pos=a,g=m,c=3,n=p
अपि अपि pos=i
तत् तद् pos=n,g=n,c=1,n=s
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part