Original

सुग्रीवस्य तु तद्वाक्यं श्रुत्वा रामो महाबलः ।समीपस्थानुवाचेदं हनूमत्प्रमुखान्हरीन् ॥ २२ ॥

Segmented

सुग्रीवस्य तु तद् वाक्यम् श्रुत्वा रामो महा-बलः समीप-स्थान् उवाच इदम् हनुमन्त् प्रमुखान् हरीन्

Analysis

Word Lemma Parse
सुग्रीवस्य सुग्रीव pos=n,g=m,c=6,n=s
तु तु pos=i
तद् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
रामो राम pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
समीप समीप pos=n,comp=y
स्थान् स्थ pos=a,g=m,c=2,n=p
उवाच वच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
हनुमन्त् हनुमन्त् pos=i
प्रमुखान् प्रमुख pos=a,g=m,c=2,n=p
हरीन् हरि pos=n,g=m,c=2,n=p