Original

एवमुक्त्वा तु तं रामं संरब्धो वाहिनीपतिः ।वाक्यज्ञो वाक्यकुशलं ततो मौनमुपागमत् ॥ २१ ॥

Segmented

एवम् उक्त्वा तु तम् रामम् संरब्धो वाहिनीपतिः वाक्य-ज्ञः वाक्य-कुशलम् ततो मौनम् उपागमत्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
रामम् राम pos=n,g=m,c=2,n=s
संरब्धो संरभ् pos=va,g=m,c=1,n=s,f=part
वाहिनीपतिः वाहिनीपति pos=n,g=m,c=1,n=s
वाक्य वाक्य pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
वाक्य वाक्य pos=n,comp=y
कुशलम् कुशल pos=a,g=m,c=2,n=s
ततो ततस् pos=i
मौनम् मौन pos=n,g=n,c=2,n=s
उपागमत् उपगम् pos=v,p=3,n=s,l=lun