Original

बध्यतामेष तीव्रेण दण्डेन सचिवैः सह ।रावणस्य नृशंसस्य भ्राता ह्येष विभीषणः ॥ २० ॥

Segmented

बध्यताम् एष तीव्रेण दण्डेन सचिवैः सह रावणस्य नृशंसस्य भ्राता हि एष विभीषणः

Analysis

Word Lemma Parse
बध्यताम् बन्ध् pos=v,p=3,n=s,l=lot
एष एतद् pos=n,g=m,c=1,n=s
तीव्रेण तीव्र pos=a,g=m,c=3,n=s
दण्डेन दण्ड pos=n,g=m,c=3,n=s
सचिवैः सचिव pos=n,g=m,c=3,n=p
सह सह pos=i
रावणस्य रावण pos=n,g=m,c=6,n=s
नृशंसस्य नृशंस pos=a,g=m,c=6,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
हि हि pos=i
एष एतद् pos=n,g=m,c=1,n=s
विभीषणः विभीषण pos=n,g=m,c=1,n=s