Original

तं मेरुशिखराकारं दीप्तामिव शतह्रदाम् ।गगनस्थं महीस्थास्ते ददृशुर्वानराधिपाः ॥ २ ॥

Segmented

तम् मेरु-शिखर-आकारम् दीप्ताम् इव शतह्रदाम् गगन-स्थम् मही-स्थाः ते ददृशुः वानर-अधिपाः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
मेरु मेरु pos=n,comp=y
शिखर शिखर pos=n,comp=y
आकारम् आकार pos=n,g=m,c=2,n=s
दीप्ताम् दीप् pos=va,g=f,c=2,n=s,f=part
इव इव pos=i
शतह्रदाम् शतह्रदा pos=n,g=f,c=2,n=s
गगन गगन pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
मही मही pos=n,comp=y
स्थाः स्थ pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
ददृशुः दृश् pos=v,p=3,n=p,l=lit
वानर वानर pos=n,comp=y
अधिपाः अधिप pos=n,g=m,c=1,n=p