Original

रावणेन प्रणिहितं तमवेहि विभीषणम् ।तस्याहं निग्रहं मन्ये क्षमं क्षमवतां वर ॥ १८ ॥

Segmented

रावणेन प्रणिहितम् तम् अवेहि विभीषणम् तस्य अहम् निग्रहम् मन्ये क्षमम् क्षमवताम् वर

Analysis

Word Lemma Parse
रावणेन रावण pos=n,g=m,c=3,n=s
प्रणिहितम् प्रणिधा pos=va,g=m,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
अवेहि अवे pos=v,p=2,n=s,l=lot
विभीषणम् विभीषण pos=n,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
निग्रहम् निग्रह pos=n,g=m,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
क्षमम् क्षम pos=a,g=m,c=2,n=s
क्षमवताम् क्षमवत् pos=a,g=m,c=6,n=p
वर वर pos=a,g=m,c=8,n=s