Original

रावणस्यानुजो भ्राता विभीषण इति श्रुतः ।चतुर्भिः सह रक्षोभिर्भवन्तं शरणं गतः ॥ १७ ॥

Segmented

रावणस्य अनुजः भ्राता विभीषण इति श्रुतः चतुर्भिः सह रक्षोभिः भवन्तम् शरणम् गतः

Analysis

Word Lemma Parse
रावणस्य रावण pos=n,g=m,c=6,n=s
अनुजः अनुज pos=n,g=m,c=1,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
विभीषण विभीषण pos=n,g=m,c=1,n=s
इति इति pos=i
श्रुतः श्रु pos=va,g=m,c=1,n=s,f=part
चतुर्भिः चतुर् pos=n,g=n,c=3,n=p
सह सह pos=i
रक्षोभिः रक्षस् pos=n,g=n,c=3,n=p
भवन्तम् भवत् pos=a,g=m,c=2,n=s
शरणम् शरण pos=n,g=n,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part