Original

एतत्तु वचनं श्रुत्वा सुग्रीवो लघुविक्रमः ।लक्ष्मणस्याग्रतो रामं संरब्धमिदमब्रवीत् ॥ १६ ॥

Segmented

एतत् तु वचनम् श्रुत्वा सुग्रीवो लघु-विक्रमः लक्ष्मणस्य अग्रतस् रामम् संरब्धम् इदम् अब्रवीत्

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
तु तु pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
सुग्रीवो सुग्रीव pos=n,g=m,c=1,n=s
लघु लघु pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
लक्ष्मणस्य लक्ष्मण pos=n,g=m,c=6,n=s
अग्रतस् अग्रतस् pos=i
रामम् राम pos=n,g=m,c=2,n=s
संरब्धम् संरब्ध pos=a,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan