Original

सोऽहं परुषितस्तेन दासवच्चावमानितः ।त्यक्त्वा पुत्रांश्च दारांश्च राघवं शरणं गतः ॥ १४ ॥

Segmented

सो ऽहम् परुषितः तेन दास-वत् च अवमानितः त्यक्त्वा पुत्रान् च दारान् च राघवम् शरणम् गतः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
परुषितः परुषित pos=a,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
दास दास pos=n,comp=y
वत् वत् pos=i
pos=i
अवमानितः अवमानय् pos=va,g=m,c=1,n=s,f=part
त्यक्त्वा त्यज् pos=vi
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
pos=i
दारान् दार pos=n,g=m,c=2,n=p
pos=i
राघवम् राघव pos=n,g=m,c=2,n=s
शरणम् शरण pos=n,g=n,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part