Original

स च न प्रतिजग्राह रावणः कालचोदितः ।उच्यमानो हितं वाक्यं विपरीत इवौषधम् ॥ १३ ॥

Segmented

स च न प्रतिजग्राह रावणः काल-चोदितः उच्यमानो हितम् वाक्यम् विपरीत इव औषधम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
pos=i
प्रतिजग्राह प्रतिग्रह् pos=v,p=3,n=s,l=lit
रावणः रावण pos=n,g=m,c=1,n=s
काल काल pos=n,comp=y
चोदितः चोदय् pos=va,g=m,c=1,n=s,f=part
उच्यमानो वच् pos=va,g=m,c=1,n=s,f=part
हितम् हित pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
विपरीत विपरीत pos=a,g=m,c=1,n=s
इव इव pos=i
औषधम् औषध pos=n,g=n,c=2,n=s