Original

तमहं हेतुभिर्वाक्यैर्विविधैश्च न्यदर्शयम् ।साधु निर्यात्यतां सीता रामायेति पुनः पुनः ॥ १२ ॥

Segmented

तम् अहम् हेतुभिः वाक्यैः विविधैः च न्यदर्शयम् साधु निर्यात्यताम् सीता रामाय इति पुनः पुनः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
हेतुभिः हेतु pos=n,g=m,c=3,n=p
वाक्यैः वाक्य pos=n,g=n,c=3,n=p
विविधैः विविध pos=a,g=n,c=3,n=p
pos=i
न्यदर्शयम् निदर्शय् pos=v,p=1,n=s,l=lan
साधु साधु pos=a,g=n,c=2,n=s
निर्यात्यताम् निर्यातय् pos=v,p=3,n=s,l=lot
सीता सीता pos=n,g=f,c=1,n=s
रामाय राम pos=n,g=m,c=4,n=s
इति इति pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i