Original

तेन सीता जनस्थानाद्धृता हत्वा जटायुषम् ।रुद्ध्वा च विवशा दीना राक्षसीभिः सुरक्षिता ॥ ११ ॥

Segmented

तेन सीता जनस्थानात् हृता हत्वा जटायुषम् रुद्ध्वा च विवशा दीना राक्षसीभिः सु रक्षिता

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
सीता सीता pos=n,g=f,c=1,n=s
जनस्थानात् जनस्थान pos=n,g=n,c=5,n=s
हृता हृ pos=va,g=f,c=1,n=s,f=part
हत्वा हन् pos=vi
जटायुषम् जटायुष pos=n,g=m,c=2,n=s
रुद्ध्वा रुध् pos=vi
pos=i
विवशा विवश pos=a,g=f,c=1,n=s
दीना दीन pos=a,g=f,c=1,n=s
राक्षसीभिः राक्षसी pos=n,g=f,c=3,n=p
सु सु pos=i
रक्षिता रक्ष् pos=va,g=f,c=1,n=s,f=part