Original

रावणो नाम दुर्वृत्तो राक्षसो राक्षसेश्वरः ।तस्याहमनुजो भ्राता विभीषण इति श्रुतः ॥ १० ॥

Segmented

रावणो नाम दुर्वृत्तो राक्षसो राक्षस-ईश्वरः तस्य अहम् अनुजो भ्राता विभीषण इति श्रुतः

Analysis

Word Lemma Parse
रावणो रावण pos=n,g=m,c=1,n=s
नाम नाम pos=i
दुर्वृत्तो दुर्वृत्त pos=a,g=m,c=1,n=s
राक्षसो राक्षस pos=n,g=m,c=1,n=s
राक्षस राक्षस pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
अनुजो अनुज pos=n,g=m,c=1,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
विभीषण विभीषण pos=n,g=m,c=1,n=s
इति इति pos=i
श्रुतः श्रु pos=va,g=m,c=1,n=s,f=part