Original

इत्युक्त्वा परुषं वाक्यं रावणं रावणानुजः ।आजगाम मुहूर्तेन यत्र रामः सलक्ष्मणः ॥ १ ॥

Segmented

इति उक्त्वा परुषम् वाक्यम् रावणम् रावण-अनुजः आजगाम मुहूर्तेन यत्र रामः स लक्ष्मणः

Analysis

Word Lemma Parse
इति इति pos=i
उक्त्वा वच् pos=vi
परुषम् परुष pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
रावणम् रावण pos=n,g=m,c=2,n=s
रावण रावण pos=n,comp=y
अनुजः अनुज pos=n,g=m,c=1,n=s
आजगाम आगम् pos=v,p=3,n=s,l=lit
मुहूर्तेन मुहूर्त pos=n,g=m,c=3,n=s
यत्र यत्र pos=i
रामः राम pos=n,g=m,c=1,n=s
pos=i
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s