Original

पुष्पकं नाम भद्रं ते विमानं सूर्यसंनिभम् ।मम भ्रातुः कुबेरस्य रावणेनाहृतं बलात् ॥ ९ ॥

Segmented

पुष्पकम् नाम भद्रम् ते विमानम् सूर्य-संनिभम् मम भ्रातुः कुबेरस्य रावणेन आहृतम् बलात्

Analysis

Word Lemma Parse
पुष्पकम् पुष्पक pos=n,g=n,c=1,n=s
नाम नाम pos=i
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
विमानम् विमान pos=n,g=n,c=1,n=s
सूर्य सूर्य pos=n,comp=y
संनिभम् संनिभ pos=a,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
कुबेरस्य कुबेर pos=n,g=m,c=6,n=s
रावणेन रावण pos=n,g=m,c=3,n=s
आहृतम् आहृ pos=va,g=n,c=1,n=s,f=part
बलात् बल pos=n,g=n,c=5,n=s