Original

एवमुक्तस्तु काकुत्स्थं प्रत्युवाच विभीषणः ।अह्ना त्वां प्रापयिष्यामि तां पुरीं पार्थिवात्मज ॥ ८ ॥

Segmented

एवम् उक्तवान् तु काकुत्स्थम् प्रत्युवाच विभीषणः अह्ना त्वाम् प्रापयिष्यामि ताम् पुरीम् पार्थिव-आत्मज

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
काकुत्स्थम् काकुत्स्थ pos=n,g=m,c=2,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
विभीषणः विभीषण pos=n,g=m,c=1,n=s
अह्ना अहर् pos=n,g=n,c=3,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
प्रापयिष्यामि प्रापय् pos=v,p=1,n=s,l=lrt
ताम् तद् pos=n,g=f,c=2,n=s
पुरीम् पुरी pos=n,g=f,c=2,n=s
पार्थिव पार्थिव pos=n,comp=y
आत्मज आत्मज pos=n,g=m,c=8,n=s