Original

इत एव पथा क्षिप्रं प्रतिगच्छाम तां पुरीम् ।अयोध्यामायतो ह्येष पन्थाः परमदुर्गमः ॥ ७ ॥

Segmented

इत एव पथा क्षिप्रम् प्रतिगच्छाम ताम् पुरीम् अयोध्याम् आयतो हि एष पन्थाः परम-दुर्गमः

Analysis

Word Lemma Parse
इत इतस् pos=i
एव एव pos=i
पथा पथिन् pos=n,g=m,c=3,n=s
क्षिप्रम् क्षिप्रम् pos=i
प्रतिगच्छाम प्रतिगम् pos=v,p=1,n=p,l=lot
ताम् तद् pos=n,g=f,c=2,n=s
पुरीम् पुरी pos=n,g=f,c=2,n=s
अयोध्याम् अयोध्या pos=n,g=f,c=2,n=s
आयतो आयम् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
एष एतद् pos=n,g=m,c=1,n=s
पन्थाः पथिन् pos=n,g=,c=1,n=s
परम परम pos=a,comp=y
दुर्गमः दुर्गम pos=a,g=m,c=1,n=s