Original

तं विना कैकेयीपुत्रं भरतं धर्मचारिणम् ।न मे स्नानं बहुमतं वस्त्राण्याभरणानि च ॥ ६ ॥

Segmented

तम् विना कैकेयी-पुत्रम् भरतम् धर्म-चारिणम् न मे स्नानम् बहु-मतम् वस्त्राणि आभरणानि च

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
विना विना pos=i
कैकेयी कैकेयी pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
भरतम् भरत pos=n,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
चारिणम् चारिन् pos=a,g=m,c=2,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
स्नानम् स्नान pos=n,g=n,c=1,n=s
बहु बहु pos=a,comp=y
मतम् मन् pos=va,g=n,c=1,n=s,f=part
वस्त्राणि वस्त्र pos=n,g=n,c=1,n=p
आभरणानि आभरण pos=n,g=n,c=1,n=p
pos=i