Original

एवमुक्तस्तु काकुत्स्थः प्रत्युवाच विभीषणम् ।हरीन्सुग्रीवमुख्यांस्त्वं स्नानेनोपनिमन्त्रय ॥ ४ ॥

Segmented

एवम् उक्तवान् तु काकुत्स्थः प्रत्युवाच विभीषणम् हरीन् सुग्रीव-मुख्यान् त्वम् स्नानेन उपनिमन्त्रय

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
काकुत्स्थः काकुत्स्थ pos=n,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
विभीषणम् विभीषण pos=n,g=m,c=2,n=s
हरीन् हरि pos=n,g=m,c=2,n=p
सुग्रीव सुग्रीव pos=n,comp=y
मुख्यान् मुख्य pos=a,g=m,c=2,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
स्नानेन स्नान pos=n,g=n,c=3,n=s
उपनिमन्त्रय उपनिमन्त्रय् pos=v,p=2,n=s,l=lot