Original

तलैः स्फटिकचित्राङ्गैर्वैदूर्यैश्च वरासनैः ।महार्हास्तरणोपेतैरुपपन्नं महाधनैः ॥ २६ ॥

Segmented

तलैः स्फटिक-चित्र-अङ्गैः वैदूर्यैः च वरासनैः महार्ह-आस्तरण-उपेतैः उपपन्नम् महाधनैः

Analysis

Word Lemma Parse
तलैः तल pos=n,g=m,c=3,n=p
स्फटिक स्फटिक pos=n,comp=y
चित्र चित्र pos=a,comp=y
अङ्गैः अङ्ग pos=n,g=m,c=3,n=p
वैदूर्यैः वैदूर्य pos=a,g=n,c=3,n=p
pos=i
वरासनैः वरासन pos=n,g=n,c=3,n=p
महार्ह महार्ह pos=a,comp=y
आस्तरण आस्तरण pos=n,comp=y
उपेतैः उपे pos=va,g=n,c=3,n=p,f=part
उपपन्नम् उपपद् pos=va,g=n,c=2,n=s,f=part
महाधनैः महाधन pos=a,g=n,c=3,n=p