Original

पाण्डुराभिः पताकाभिर्ध्वजैश्च समलंकृतम् ।शोभितं काञ्चनैर्हर्म्यैर्हेमपद्मविभूषितम् ॥ २३ ॥

Segmented

पाण्डुराभिः पताकाभिः ध्वजैः च समलंकृतम् शोभितम् काञ्चनैः हर्म्यैः हेम-पद्म-विभूषितम्

Analysis

Word Lemma Parse
पाण्डुराभिः पाण्डुर pos=a,g=f,c=3,n=p
पताकाभिः पताका pos=n,g=f,c=3,n=p
ध्वजैः ध्वज pos=n,g=m,c=3,n=p
pos=i
समलंकृतम् समलंकृ pos=va,g=n,c=2,n=s,f=part
शोभितम् शोभय् pos=va,g=n,c=2,n=s,f=part
काञ्चनैः काञ्चन pos=a,g=n,c=3,n=p
हर्म्यैः हर्म्य pos=n,g=n,c=3,n=p
हेम हेमन् pos=n,comp=y
पद्म पद्म pos=n,comp=y
विभूषितम् विभूषय् pos=va,g=n,c=2,n=s,f=part