Original

ततः काञ्चनचित्राङ्गं वैदूर्यमणिवेदिकम् ।कूटागारैः परिक्षिप्तं सर्वतो रजतप्रभम् ॥ २२ ॥

Segmented

ततः काञ्चन-चित्र-अङ्गम् वैडूर्य-मणि-वेदिकम् कूटागारैः परिक्षिप्तम् सर्वतो रजत-प्रभम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
काञ्चन काञ्चन pos=n,comp=y
चित्र चित्र pos=a,comp=y
अङ्गम् अङ्ग pos=n,g=n,c=2,n=s
वैडूर्य वैडूर्य pos=n,comp=y
मणि मणि pos=n,comp=y
वेदिकम् वेदिक pos=n,g=n,c=2,n=s
कूटागारैः कूटागार pos=n,g=m,c=3,n=p
परिक्षिप्तम् परिक्षिप् pos=va,g=n,c=2,n=s,f=part
सर्वतो सर्व pos=n,g=m,c=5,n=s
रजत रजत pos=n,comp=y
प्रभम् प्रभा pos=n,g=n,c=2,n=s