Original

कौसल्यां च सुमित्रां च कैकेयीं च यशस्विनीम् ।गुरूंश्च सुहृदश्चैव पौरांश्च तनयैः सह ॥ १९ ॥

Segmented

कौसल्याम् च सुमित्राम् च कैकेयीम् च यशस्विनीम् गुरून् च सुहृदः च एव पौरान् च तनयैः सह

Analysis

Word Lemma Parse
कौसल्याम् कौसल्या pos=n,g=f,c=2,n=s
pos=i
सुमित्राम् सुमित्रा pos=n,g=f,c=2,n=s
pos=i
कैकेयीम् कैकेयी pos=n,g=f,c=2,n=s
pos=i
यशस्विनीम् यशस्विन् pos=a,g=f,c=2,n=s
गुरून् गुरु pos=n,g=m,c=2,n=p
pos=i
सुहृदः सुहृद् pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
पौरान् पौर pos=n,g=m,c=2,n=p
pos=i
तनयैः तनय pos=n,g=m,c=3,n=p
सह सह pos=i