Original

मां निवर्तयितुं योऽसौ चित्रकूटमुपागतः ।शिरसा याचतो यस्य वचनं न कृतं मया ॥ १८ ॥

Segmented

माम् निवर्तयितुम् यो ऽसौ चित्रकूटम् उपागतः शिरसा याचतो यस्य वचनम् न कृतम् मया

Analysis

Word Lemma Parse
माम् मद् pos=n,g=,c=2,n=s
निवर्तयितुम् निवर्तय् pos=vi
यो यद् pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
चित्रकूटम् चित्रकूट pos=n,g=m,c=2,n=s
उपागतः उपागम् pos=va,g=m,c=1,n=s,f=part
शिरसा शिरस् pos=n,g=n,c=3,n=s
याचतो याच् pos=va,g=m,c=6,n=s,f=part
यस्य यद् pos=n,g=m,c=6,n=s
वचनम् वचन pos=n,g=n,c=1,n=s
pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s