Original

न खल्वेतन्न कुर्यां ते वचनं राक्षसेश्वर ।तं तु मे भ्रातरं द्रष्टुं भरतं त्वरते मनः ॥ १७ ॥

Segmented

न खलु एतत् न कुर्याम् ते वचनम् राक्षसेश्वर तम् तु मे भ्रातरम् द्रष्टुम् भरतम् त्वरते मनः

Analysis

Word Lemma Parse
pos=i
खलु खलु pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
pos=i
कुर्याम् कृ pos=v,p=1,n=s,l=vidhilin
ते त्वद् pos=n,g=,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
राक्षसेश्वर राक्षसेश्वर pos=n,g=m,c=8,n=s
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
मे मद् pos=n,g=,c=6,n=s
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
द्रष्टुम् दृश् pos=vi
भरतम् भरत pos=n,g=m,c=2,n=s
त्वरते त्वर् pos=v,p=3,n=s,l=lat
मनः मनस् pos=n,g=n,c=1,n=s