Original

पूजितोऽहं त्वया वीर साचिव्येन परंतप ।सर्वात्मना च चेष्टिभिः सौहृदेनोत्तमेन च ॥ १६ ॥

Segmented

पूजितो ऽहम् त्वया वीर साचिव्येन परंतप सर्व-आत्मना च च इष्टिभिः सौहृदेन उत्तमेन च

Analysis

Word Lemma Parse
पूजितो पूजय् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
वीर वीर pos=n,g=m,c=8,n=s
साचिव्येन साचिव्य pos=n,g=n,c=3,n=s
परंतप परंतप pos=a,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
आत्मना आत्मन् pos=n,g=m,c=3,n=s
pos=i
pos=i
इष्टिभिः इष्टि pos=n,g=f,c=3,n=p
सौहृदेन सौहृद pos=n,g=n,c=3,n=s
उत्तमेन उत्तम pos=a,g=n,c=3,n=s
pos=i