Original

एवमुक्तस्ततो रामः प्रत्युवाच विभीषणम् ।रक्षसां वानराणां च सर्वेषां चोपशृण्वताम् ॥ १५ ॥

Segmented

एवम् उक्तवान् ततः रामः प्रत्युवाच विभीषणम् रक्षसाम् वानराणाम् च सर्वेषाम् च उपश्रु

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
ततः तन् pos=va,g=m,c=1,n=s,f=part
रामः राम pos=n,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
विभीषणम् विभीषण pos=n,g=m,c=2,n=s
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
वानराणाम् वानर pos=n,g=m,c=6,n=p
pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
pos=i
उपश्रु उपश्रु pos=va,g=m,c=6,n=p,f=part