Original

प्रणयाद्बहुमानाच्च सौहृदेन च राघव ।प्रसादयामि प्रेष्योऽहं न खल्वाज्ञापयामि ते ॥ १४ ॥

Segmented

प्रणयाद् बहु-मानात् च सौहृदेन च राघव प्रसादयामि प्रेष्यो ऽहम् न खलु आज्ञापयामि ते

Analysis

Word Lemma Parse
प्रणयाद् प्रणय pos=n,g=m,c=5,n=s
बहु बहु pos=a,comp=y
मानात् मान pos=n,g=m,c=5,n=s
pos=i
सौहृदेन सौहृद pos=n,g=n,c=3,n=s
pos=i
राघव राघव pos=n,g=m,c=8,n=s
प्रसादयामि प्रसादय् pos=v,p=1,n=s,l=lat
प्रेष्यो प्रेष्य pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
pos=i
खलु खलु pos=i
आज्ञापयामि आज्ञापय् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s