Original

प्रीतियुक्तस्तु मे राम ससैन्यः ससुहृद्गणः ।सत्क्रियां विहितां तावद्गृहाण त्वं मयोद्यताम् ॥ १३ ॥

Segmented

प्रीति-युक्तः तु मे राम स सैन्यः स सुहृद्-गणः सत्क्रियाम् विहिताम् तावद् गृहाण त्वम् मया उद्यताम्

Analysis

Word Lemma Parse
प्रीति प्रीति pos=n,comp=y
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
मे मद् pos=n,g=,c=6,n=s
राम राम pos=n,g=m,c=8,n=s
pos=i
सैन्यः सैन्य pos=n,g=m,c=1,n=s
pos=i
सुहृद् सुहृद् pos=n,comp=y
गणः गण pos=n,g=m,c=1,n=s
सत्क्रियाम् सत्क्रिया pos=n,g=f,c=2,n=s
विहिताम् विधा pos=va,g=f,c=2,n=s,f=part
तावद् तावत् pos=i
गृहाण ग्रह् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
उद्यताम् उद्यम् pos=va,g=f,c=2,n=s,f=part