Original

लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया ।अर्चितः सर्वकामैस्त्वं ततो राम गमिष्यसि ॥ १२ ॥

Segmented

लक्ष्मणेन सह भ्रात्रा वैदेह्या च अपि भार्यया अर्चितः सर्व-कामैः त्वम् ततो राम गमिष्यसि

Analysis

Word Lemma Parse
लक्ष्मणेन लक्ष्मण pos=n,g=m,c=3,n=s
सह सह pos=i
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
वैदेह्या वैदेही pos=n,g=f,c=3,n=s
pos=i
अपि अपि pos=i
भार्यया भार्या pos=n,g=f,c=3,n=s
अर्चितः अर्चय् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
कामैः काम pos=n,g=m,c=3,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
ततो तन् pos=va,g=m,c=1,n=s,f=part
राम राम pos=n,g=m,c=8,n=s
गमिष्यसि गम् pos=v,p=2,n=s,l=lrt