Original

तां रात्रिमुषितं रामं सुखोत्थितमरिंदमम् ।अब्रवीत्प्राञ्जलिर्वाक्यं जयं पृष्ट्वा विभीषणः ॥ १ ॥

Segmented

ताम् रात्रिम् उषितम् रामम् सुख-उत्थितम् अरिंदमम् अब्रवीत् प्राञ्जलिः वाक्यम् जयम् पृष्ट्वा विभीषणः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
रात्रिम् रात्रि pos=n,g=f,c=2,n=s
उषितम् वस् pos=va,g=m,c=2,n=s,f=part
रामम् राम pos=n,g=m,c=2,n=s
सुख सुख pos=a,comp=y
उत्थितम् उत्था pos=va,g=m,c=2,n=s,f=part
अरिंदमम् अरिंदम pos=a,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
जयम् जय pos=n,g=m,c=2,n=s
पृष्ट्वा प्रच्छ् pos=vi
विभीषणः विभीषण pos=n,g=m,c=1,n=s