Original

श्रुत्वा तु वचनं तस्य राघवस्य महात्मनः ।महेन्द्रः प्रत्युवाचेदं वचनं प्रीतिलक्षणम् ॥ ९ ॥

Segmented

श्रुत्वा तु वचनम् तस्य राघवस्य महात्मनः महा-इन्द्रः प्रत्युवाच इदम् वचनम् प्रीति-लक्षणम्

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
तु तु pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
राघवस्य राघव pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
महा महत् pos=a,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
प्रीति प्रीति pos=n,comp=y
लक्षणम् लक्षण pos=n,g=n,c=2,n=s