Original

नीरुजान्निर्व्रणांश्चैव संपन्नबलपौरुषान् ।गोलाङ्गूलांस्तथैवर्क्षान्द्रष्टुमिच्छामि मानद ॥ ७ ॥

Segmented

नीरुजान् निर्व्रणान् च एव सम्पन्न-बल-पौरुषान् गोलाङ्गूलान् तथा एव ऋक्षान् द्रष्टुम् इच्छामि मान-द

Analysis

Word Lemma Parse
नीरुजान् नीरुज pos=a,g=m,c=2,n=p
निर्व्रणान् निर्व्रण pos=a,g=m,c=2,n=p
pos=i
एव एव pos=i
सम्पन्न सम्पद् pos=va,comp=y,f=part
बल बल pos=n,comp=y
पौरुषान् पौरुष pos=n,g=m,c=2,n=p
गोलाङ्गूलान् गोलाङ्गूल pos=n,g=m,c=2,n=p
तथा तथा pos=i
एव एव pos=i
ऋक्षान् ऋक्ष pos=n,g=m,c=2,n=p
द्रष्टुम् दृश् pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
मान मान pos=n,comp=y
pos=a,g=m,c=8,n=s