Original

मत्प्रियेष्वभिरक्ताश्च न मृत्युं गणयन्ति च ।त्वत्प्रसादात्समेयुस्ते वरमेतदहं वृणे ॥ ६ ॥

Segmented

मद्-प्रियेषु अभिरक्ताः च न मृत्युम् गणयन्ति च त्वद्-प्रसादात् समेयुः ते वरम् एतद् अहम् वृणे

Analysis

Word Lemma Parse
मद् मद् pos=n,comp=y
प्रियेषु प्रिय pos=a,g=m,c=7,n=p
अभिरक्ताः अभिरञ्ज् pos=va,g=m,c=1,n=p,f=part
pos=i
pos=i
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
गणयन्ति गणय् pos=v,p=3,n=p,l=lat
pos=i
त्वद् त्वद् pos=n,comp=y
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
समेयुः समे pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
वरम् वर pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
वृणे वृ pos=v,p=1,n=s,l=lat