Original

एवमुक्तस्तु काकुत्स्थः प्रत्युवाच कृताञ्जलिः ।लक्ष्मणेन सह भ्रात्रा सीतया चापि भार्यया ॥ ३ ॥

Segmented

एवम् उक्तवान् तु काकुत्स्थः प्रत्युवाच कृताञ्जलिः लक्ष्मणेन सह भ्रात्रा सीतया च अपि भार्यया

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
काकुत्स्थः काकुत्स्थ pos=n,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
कृताञ्जलिः कृताञ्जलि pos=a,g=m,c=1,n=s
लक्ष्मणेन लक्ष्मण pos=n,g=m,c=3,n=s
सह सह pos=i
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
सीतया सीता pos=n,g=f,c=3,n=s
pos=i
अपि अपि pos=i
भार्यया भार्या pos=n,g=f,c=3,n=s