Original

अमोघं दर्शनं राम तवास्माकं परंतप ।प्रीतियुक्तोऽस्मि तेन त्वं ब्रूहि यन्मनसेच्छसि ॥ २ ॥

Segmented

अमोघम् दर्शनम् राम ते नः परंतप प्रीति-युक्तः ऽस्मि तेन त्वम् ब्रूहि यत् मनसा इच्छसि

Analysis

Word Lemma Parse
अमोघम् अमोघ pos=a,g=n,c=1,n=s
दर्शनम् दर्शन pos=n,g=n,c=1,n=s
राम राम pos=n,g=m,c=8,n=s
ते त्वद् pos=n,g=,c=6,n=s
नः मद् pos=n,g=,c=6,n=p
परंतप परंतप pos=a,g=m,c=8,n=s
प्रीति प्रीति pos=n,comp=y
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
तेन तद् pos=n,g=n,c=3,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
यत् यद् pos=n,g=n,c=2,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
इच्छसि इष् pos=v,p=2,n=s,l=lat