Original

ततस्तु सा लक्ष्मणरामपालिता महाचमूर्हृष्टजना यशस्विनी ।श्रिया ज्वलन्ती विरराज सर्वतो निशाप्रणीतेव हि शीतरश्मिना ॥ १९ ॥

Segmented

ततस् तु सा लक्ष्मण-राम-पालिता महा-चमूः हृष्ट-जना यशस्विनी श्रिया ज्वलन्ती विरराज सर्वतो निशा-प्रणीता इव हि शीतरश्मिना

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
सा तद् pos=n,g=f,c=1,n=s
लक्ष्मण लक्ष्मण pos=n,comp=y
राम राम pos=n,comp=y
पालिता पालय् pos=va,g=f,c=1,n=s,f=part
महा महत् pos=a,comp=y
चमूः चमू pos=n,g=f,c=1,n=s
हृष्ट हृष् pos=va,comp=y,f=part
जना जन pos=n,g=f,c=1,n=s
यशस्विनी यशस्विन् pos=a,g=f,c=1,n=s
श्रिया श्री pos=n,g=f,c=3,n=s
ज्वलन्ती ज्वल् pos=va,g=f,c=1,n=s,f=part
विरराज विराज् pos=v,p=3,n=s,l=lit
सर्वतो सर्वतस् pos=i
निशा निशा pos=n,comp=y
प्रणीता प्रणी pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
हि हि pos=i
शीतरश्मिना शीतरश्मि pos=n,g=m,c=3,n=s