Original

अभिवाद्य च काकुत्स्थः सर्वांस्तांस्त्रिदशोत्तमान् ।लक्ष्मणेन सह भ्रात्रा वासमाज्ञापयत्तदा ॥ १८ ॥

Segmented

अभिवाद्य च काकुत्स्थः सर्वान् तान् त्रिदश-उत्तमान् लक्ष्मणेन सह भ्रात्रा वासम् आज्ञापयत् तदा

Analysis

Word Lemma Parse
अभिवाद्य अभिवादय् pos=vi
pos=i
काकुत्स्थः काकुत्स्थ pos=n,g=m,c=1,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
त्रिदश त्रिदश pos=n,comp=y
उत्तमान् उत्तम pos=a,g=m,c=2,n=p
लक्ष्मणेन लक्ष्मण pos=n,g=m,c=3,n=s
सह सह pos=i
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
वासम् वास pos=n,g=m,c=2,n=s
आज्ञापयत् आज्ञापय् pos=v,p=3,n=s,l=lan
तदा तदा pos=i