Original

एवमुक्त्वा तमामन्त्र्य रामं सौमित्रिणा सह ।विमानैः सूर्यसंकाशैर्हृष्टा जग्मुः सुरा दिवम् ॥ १७ ॥

Segmented

एवम् उक्त्वा तम् आमन्त्र्य रामम् सौमित्रिणा सह विमानैः सूर्य-संकाशैः हृष्टा जग्मुः सुरा दिवम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
आमन्त्र्य आमन्त्रय् pos=vi
रामम् राम pos=n,g=m,c=2,n=s
सौमित्रिणा सौमित्रि pos=n,g=m,c=3,n=s
सह सह pos=i
विमानैः विमान pos=n,g=m,c=3,n=p
सूर्य सूर्य pos=n,comp=y
संकाशैः संकाश pos=n,g=m,c=3,n=p
हृष्टा हृष् pos=va,g=m,c=1,n=p,f=part
जग्मुः गम् pos=v,p=3,n=p,l=lit
सुरा सुर pos=n,g=m,c=1,n=p
दिवम् दिव् pos=n,g=m,c=2,n=s