Original

भ्रातरं पश्य भरतं त्वच्छोकाद्व्रतचारिणम् ।अभिषेचय चात्मानं पौरान्गत्वा प्रहर्षय ॥ १६ ॥

Segmented

भ्रातरम् पश्य भरतम् त्वद्-शोकात् व्रत-चारिणम् अभिषेचय च आत्मानम् पौरान् गत्वा प्रहर्षय

Analysis

Word Lemma Parse
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
भरतम् भरत pos=n,g=m,c=2,n=s
त्वद् त्वद् pos=n,comp=y
शोकात् शोक pos=n,g=m,c=5,n=s
व्रत व्रत pos=n,comp=y
चारिणम् चारिन् pos=a,g=m,c=2,n=s
अभिषेचय अभिषेचय् pos=v,p=2,n=s,l=lot
pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
पौरान् पौर pos=n,g=m,c=2,n=p
गत्वा गम् pos=vi
प्रहर्षय प्रहर्षय् pos=v,p=2,n=s,l=lot