Original

काकुत्स्थं परिपूर्णार्थं दृष्ट्वा सर्वे सुरोत्तमाः ।ऊचुस्ते प्रथमं स्तुत्वा स्तवार्हं सहलक्ष्मणम् ॥ १४ ॥

Segmented

काकुत्स्थम् परिपूर्ण-अर्थम् दृष्ट्वा सर्वे सुर-उत्तमाः ऊचुः ते प्रथमम् स्तुत्वा स्तव-अर्हम् सहलक्ष्मणम्

Analysis

Word Lemma Parse
काकुत्स्थम् काकुत्स्थ pos=n,g=m,c=2,n=s
परिपूर्ण परिपृ pos=va,comp=y,f=part
अर्थम् अर्थ pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
सर्वे सर्व pos=n,g=m,c=1,n=p
सुर सुर pos=n,comp=y
उत्तमाः उत्तम pos=a,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
प्रथमम् प्रथमम् pos=i
स्तुत्वा स्तु pos=vi
स्तव स्तव pos=n,comp=y
अर्हम् अर्ह pos=a,g=m,c=2,n=s
सहलक्ष्मणम् सहलक्ष्मण pos=a,g=m,c=2,n=s