Original

अकाले पुष्पशबलाः फलवन्तश्च पादपाः ।भविष्यन्ति महेष्वास नद्यश्च सलिलायुताः ॥ १२ ॥

Segmented

अकाले पुष्प-शबलाः फलवत् च पादपाः भविष्यन्ति महा-इष्वास नद्यः च सलिल-आयुत

Analysis

Word Lemma Parse
अकाले अकाल pos=n,g=m,c=7,n=s
पुष्प पुष्प pos=n,comp=y
शबलाः शबल pos=a,g=m,c=1,n=p
फलवत् फलवत् pos=a,g=m,c=1,n=p
pos=i
पादपाः पादप pos=n,g=m,c=1,n=p
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
महा महत् pos=a,comp=y
इष्वास इष्वास pos=n,g=m,c=8,n=s
नद्यः नदी pos=n,g=f,c=1,n=p
pos=i
सलिल सलिल pos=n,comp=y
आयुत आयुत pos=a,g=f,c=1,n=p