Original

सुहृद्भिर्बान्धवैश्चैव ज्ञातिभिः स्वजनेन च ।सर्व एव समेष्यन्ति संयुक्ताः परया मुदा ॥ ११ ॥

Segmented

सुहृद्भिः बान्धवैः च एव ज्ञातिभिः स्व-जनेन च सर्व एव समेष्यन्ति संयुक्ताः परया मुदा

Analysis

Word Lemma Parse
सुहृद्भिः सुहृद् pos=n,g=m,c=3,n=p
बान्धवैः बान्धव pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
ज्ञातिभिः ज्ञाति pos=n,g=m,c=3,n=p
स्व स्व pos=a,comp=y
जनेन जन pos=n,g=m,c=3,n=s
pos=i
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
समेष्यन्ति समि pos=v,p=3,n=p,l=lrt
संयुक्ताः संयुज् pos=va,g=m,c=1,n=p,f=part
परया पर pos=n,g=f,c=3,n=s
मुदा मुद् pos=n,g=f,c=3,n=s