Original

महानयं वरस्तात त्वयोक्तो रघुनन्दन ।समुत्थास्यन्ति हरयः सुप्ता निद्राक्षये यथा ॥ १० ॥

Segmented

महान् अयम् वरः तात त्वया उक्तवान् रघुनन्दन समुत्थास्यन्ति हरयः सुप्ता निद्रा-क्षये यथा

Analysis

Word Lemma Parse
महान् महत् pos=a,g=m,c=1,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
वरः वर pos=n,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
रघुनन्दन रघुनन्दन pos=n,g=m,c=8,n=s
समुत्थास्यन्ति समुत्था pos=v,p=3,n=p,l=lrt
हरयः हरि pos=n,g=m,c=1,n=p
सुप्ता स्वप् pos=va,g=m,c=1,n=p,f=part
निद्रा निद्रा pos=n,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s
यथा यथा pos=i