Original

महादेववचः श्रुत्वा काकुत्स्थः सहलक्ष्मणः ।विमानशिखरस्थस्य प्रणाममकरोत्पितुः ॥ ९ ॥

Segmented

महादेव-वचः श्रुत्वा काकुत्स्थः सहलक्ष्मणः विमान-शिखर-स्थस्य प्रणामम् अकरोत् पितुः

Analysis

Word Lemma Parse
महादेव महादेव pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
काकुत्स्थः काकुत्स्थ pos=n,g=m,c=1,n=s
सहलक्ष्मणः सहलक्ष्मण pos=a,g=m,c=1,n=s
विमान विमान pos=n,comp=y
शिखर शिखर pos=n,comp=y
स्थस्य स्थ pos=a,g=m,c=6,n=s
प्रणामम् प्रणाम pos=n,g=m,c=2,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
पितुः पितृ pos=n,g=m,c=6,n=s