Original

एष राजा विमानस्थः पिता दशरथस्तव ।काकुत्स्थ मानुषे लोके गुरुस्तव महायशाः ॥ ७ ॥

Segmented

एष राजा विमान-स्थः पिता दशरथः ते काकुत्स्थ मानुषे लोके गुरुः ते महा-यशाः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
विमान विमान pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
दशरथः दशरथ pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
काकुत्स्थ काकुत्स्थ pos=n,g=m,c=8,n=s
मानुषे मानुष pos=a,g=m,c=7,n=s
लोके लोक pos=n,g=m,c=7,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s