Original

इष्ट्वा तुरगमेधेन प्राप्य चानुत्तमं यशः ।ब्राह्मणेभ्यो धनं दत्त्वा त्रिदिवं गन्तुमर्हसि ॥ ६ ॥

Segmented

इष्ट्वा तुरगमेधेन प्राप्य च अनुत्तमम् यशः ब्राह्मणेभ्यो धनम् दत्त्वा त्रिदिवम् गन्तुम् अर्हसि

Analysis

Word Lemma Parse
इष्ट्वा यज् pos=vi
तुरगमेधेन तुरगमेध pos=n,g=m,c=3,n=s
प्राप्य प्राप् pos=vi
pos=i
अनुत्तमम् अनुत्तम pos=a,g=n,c=2,n=s
यशः यशस् pos=n,g=n,c=2,n=s
ब्राह्मणेभ्यो ब्राह्मण pos=n,g=m,c=4,n=p
धनम् धन pos=n,g=n,c=2,n=s
दत्त्वा दा pos=vi
त्रिदिवम् त्रिदिव pos=n,g=n,c=2,n=s
गन्तुम् गम् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat